AN 10.30 Kosala (2nd) – Dutiyakosalasutta

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.30 Kosala (2nd) – Dutiyakosalasutta

Numbered Discourses 10.30 – Aṅguttara Nikāya 10.30

3. The Great Chapter – 3. Mahāvagga

AN 10.30 Kosala (2nd) – Dutiyakosalasutta

 

1.1

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.2

Now at that time King Pasenadi of Kosala returned from combat after winning a battle and succeeding in his objective.

Tena kho pana samayena rājā pasenadi kosalo uyyodhikā nivatto hoti vijitasaṅgāmo laddhādhippāyo.

1.3

Then King Pasenadi of Kosala went to the monastery.

Atha kho rājā pasenadi kosalo yena ārāmo tena pāyāsi.

1.4

He went by carriage as far as the terrain allowed, then descended and entered the monastery on foot.

Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi.

1.5

At that time several bhikkhū were walking mindfully in the open air.

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.

1.6

Then King Pasenadi of Kosala went up to them and said,

Atha kho rājā pasenadi kosalo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca:

1.7

“Sirs, where is the Blessed One at present, the perfected one, the fully awakened Buddha?

“kahaṁ nu kho, bhante, bhagavā etarahi viharati arahaṁ sammāsambuddho.

1.8

For I want to see the Buddha.”

Dassanakāmā hi mayaṁ, bhante, taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.

1.9

“Great king, that’s his dwelling, with the door closed. Approach it quietly, without hurrying; go onto the porch, clear your throat, and knock with the latch. The Buddha will open the door.”

“Eso, mahārāja, vihāro saṁvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi; vivarissati te bhagavā dvāran”ti.

2.1

So the king approached the Buddha’s dwelling and knocked, and the Buddha opened the door.

Atha kho rājā pasenadi kosalo yena so vihāro saṁvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi. Vivari bhagavā dvāraṁ.

2.2

Then King Pasenadi entered the Buddha’s dwelling. He bowed with his head at the Buddha’s feet, caressing them and covering them with kisses, and pronounced his name:

Atha kho rājā pasenadi kosalo vihāraṁ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañca sāveti:

2.3

“Sir, I am Pasenadi, king of Kosala!

“rājāhaṁ, bhante, pasenadi kosalo;

2.4

I am Pasenadi, king of Kosala!”

rājāhaṁ, bhante, pasenadi kosalo”ti.

3.1

“But great king, for what reason do you demonstrate such utmost devotion for this body, conveying your manifest love?”

“Kaṁ pana tvaṁ, mahārāja, atthavasaṁ sampassamāno imasmiṁ sarīre evarūpaṁ paramanipaccakāraṁ karosi, mettūpahāraṁ upadaṁsesī”ti?

3.2

“Sir, it’s because of my gratitude and thanks for the Buddha that I demonstrate such utmost devotion, conveying my manifest love.

“Kataññutaṁ kho ahaṁ, bhante, kataveditaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

4.1

The Buddha is practicing for the welfare and happiness of the people. He has established many people in the noble method, that is, the dhamma of goodness and skillfulness.

Bhagavā hi, bhante, bahujanahitāya paṭipanno bahujanasukhāya bahuno janassa ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇadhammatāya kusaladhammatāya.

4.2

This is a reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā bahujanahitāya paṭipanno bahujanasukhāya bahuno janassa ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇadhammatāya kusaladhammatāya, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

5.1

Furthermore, the Buddha is ethical, possessing ethical conduct that is mature, noble, and skillful.

Puna caparaṁ, bhante, bhagavā sīlavā vuddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato.

5.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā sīlavā vuddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

6.1

Furthermore, the Buddha lives in the wilderness, frequenting remote lodgings in the wilderness and the forest.

Puna caparaṁ, bhante, bhagavā dīgharattaṁ āraññiko, araññavanapatthāni pantāni senāsanāni paṭisevati.

6.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā dīgharattaṁ āraññiko, araññavanapatthāni pantāni senāsanāni paṭisevati, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

7.1

Furthermore, the Buddha is content with any kind of robes, almsfood, lodgings, and medicines and supplies for the sick.

Puna caparaṁ, bhante, bhagavā santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.

7.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

8.1

Furthermore, the Buddha is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of greeting with joined palms, and is the supreme field of merit for the world.

Puna caparaṁ, bhante, bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa.

8.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

9.1

Furthermore, the Buddha gets to take part in talk about self-effacement that helps open the heart, when he wants, without trouble or difficulty. That is, talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, samādhi, wisdom, freedom, and the knowledge and vision of freedom.

Puna caparaṁ, bhante, bhagavā yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī akicchalābhī akasiralābhī.

9.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā yāyaṁ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṁ—appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī akicchalābhī akasiralābhī, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

10.1

Furthermore, the Buddha gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty.

Puna caparaṁ, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

10.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

11.1

Furthermore, the Buddha recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. He remembers: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so he recollects his many kinds of past lives, with features and details.

Puna caparaṁ, bhante, bhagavā anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

11.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

12.1

Furthermore, with clairvoyance that is purified and superhuman, the Buddha sees sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place. He understands how sentient beings are reborn according to their deeds. ‘These dear beings did bad things by way of body, speech, and mind. They spoke ill of the noble ones; they had wrong view; and they acted out of that wrong view. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. These dear beings, however, did good things by way of body, speech, and mind. They never spoke ill of the noble ones; they had right view; and they acted out of that right view. When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.’ He understands how sentient beings are reborn according to their deeds.

Puna caparaṁ, bhante, bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati …pe… yathākammūpage satte pajānāti.

12.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

13.1

Furthermore, the Buddha has realized the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with his own insight due to the ending of defilements.

Puna caparaṁ, bhante, bhagavā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

13.2

This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

Yampi, bhante, bhagavā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ …pe… sacchikatvā upasampajja viharati, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.

14.1

Well, now, sir, I must go.

Handa ca dāni mayaṁ, bhante, gacchāma.

14.2

I have many duties, and much to do.”

Bahukiccā mayaṁ bahukaraṇīyā”ti.

14.3

“Please, great king, go at your convenience.”

“Yassadāni tvaṁ, mahārāja, kālaṁ maññasī”ti.

14.4

Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.

14.5

Dasamaṁ.

14.6

Mahāvaggo tatiyo.

15.0

Tassuddānaṁ

15.1

Sīhādhivutti kāyena,

15.2

cundena kasiṇena ca;

15.3

Kāḷī ca dve mahāpañhā,

15.4

kosalehi pare duveti.