AN 9.12 With Something Left Over – Saupādisesasutta

<< Click to Display Table of Contents >>

Navigation:  AN 9 The Book of the Nines – Navakanipāta >

AN 9.12 With Something Left Over – Saupādisesasutta

Numbered Discourses 9.12 – Aṅguttara Nikāya 9.12

2. The Lion’s Roar – 2. Sīhanādavagga

AN 9.12 With Something Left Over – Saupādisesasutta

 

1.1

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.2

Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, entered Sāvatthī for alms.

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi.

1.3

Then it occurred to him,

Atha kho āyasmato sāriputtassa etadahosi:

1.4

“It’s too early to wander for alms in Sāvatthī.

“atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ,

1.5

Why don’t I go to the monastery of the wanderers who follow other paths?”

yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.

1.6

Then he went to the monastery of the wanderers who follow other paths, and exchanged greetings with the wanderers there.

Atha kho āyasmā sāriputto yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodi.

1.7

When the greetings and polite conversation were over, he sat down to one side.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.

2.1

Now at that time while those wanderers who follow other paths were sitting together this discussion came up among them:

Tena kho pana samayena tesaṁ aññatitthiyānaṁ paribbājakānaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:

2.2

“Reverends, no-one who dies with something left over is exempt from hell, the animal realm, or the ghost realm. They’re not exempt from places of loss, bad places, the underworld.”

“yo hi koci, āvuso, saupādiseso kālaṁ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā”ti.

2.3

Sāriputta neither approved nor dismissed that statement of the wanderers who follow other paths.

Atha kho āyasmā sāriputto tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandi nappaṭikkosi.

2.4

He got up from his seat, thinking,

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi:

2.5

“I will learn the meaning of this statement from the Buddha himself.”

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī”ti.

2.6

Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:

3.1

“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisiṁ.

3.2

Tassa mayhaṁ, bhante, etadahosi:

3.3

‘atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ;

3.4

yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan’ti.

3.5

Atha kho ahaṁ, bhante, yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁ; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁ.

3.6

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ.

3.7

Tena kho pana samayena tesaṁ aññatitthiyānaṁ paribbājakānaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:

3.8

‘yo hi koci, āvuso, saupādiseso kālaṁ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā’ti.

3.9

Atha kho ahaṁ, bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ.

3.10

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṁ:

3.11

‘bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī’”ti.

4.1

“Sāriputta, these foolish, incompetent wanderers following other paths: who are they to know whether someone has something left over or not?

“Ke ca, sāriputta, aññatitthiyā paribbājakā bālā abyattā, ke ca saupādisesaṁ vā ‘saupādiseso’ti jānissanti, anupādisesaṁ vā ‘anupādiseso’ti jānissanti.

5.1

There are these nine people who, dying with something left over, are exempt from hell, the animal realm, and the ghost realm. They’re exempt from places of loss, bad places, the underworld.

Navayime, sāriputta, puggalā saupādisesā kālaṁ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pettivisayā parimuttā apāyaduggativinipātā.

5.2

What nine?

Katame nava?

5.3

There’s a person who has fulfilled ethics and samādhi, but has limited wisdom.

Idha, sāriputta, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya mattaso kārī.

5.4

With the ending of the five lower fetters they’re extinguished between one life and the next.

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.

5.5

This is the first person …

Ayaṁ, sāriputta, paṭhamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

6.1

Furthermore, there’s a person who has fulfilled ethics and samādhi, but has limited wisdom.

Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya mattaso kārī.

6.2

With the ending of the five lower fetters they’re extinguished upon landing. This is the second person …

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti …pe…

6.3

With the ending of the five lower fetters they’re extinguished without extra effort.

asaṅkhāraparinibbāyī hoti …pe…

6.4

This is the third person …

6.5

With the ending of the five lower fetters they’re extinguished with extra effort.

sasaṅkhāraparinibbāyī hoti …pe…

6.6

This is the fourth person …

6.7

With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.

uddhaṁsoto hoti akaniṭṭhagāmī.

6.8

This is the fifth person …

Ayaṁ, sāriputta, pañcamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

7.1

Furthermore, there’s a person who has fulfilled ethics, but has limited samādhi and wisdom.

Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.

7.2

With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.

So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.

7.3

This is the sixth person …

Ayaṁ, sāriputta, chaṭṭho puggalo saupādiseso kālaṁ kurumāno parimutto nirayā …pe… parimutto apāyaduggativinipātā.

8.1

Furthermore, there’s a person who has fulfilled ethics, but has limited samādhi and wisdom.

Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.

8.2

With the ending of three fetters, they’re a one-seeder. They will be reborn just one time in a human existence, then make an end of suffering.

So tiṇṇaṁ saṁyojanānaṁ parikkhayā ekabījī hoti, ekaṁyeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.

8.3

This is the seventh person …

Ayaṁ, sāriputta, sattamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā …pe… parimutto apāyaduggativinipātā.

9.1

Furthermore, there’s a person who has fulfilled ethics, but has limited samādhi and wisdom.

Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.

9.2

With the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering.

So tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.

9.3

This is the eighth person …

Ayaṁ, sāriputta, aṭṭhamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā …pe… parimutto apāyaduggativinipātā.

10.1

Furthermore, there’s a person who has fulfilled ethics, but has limited samādhi and wisdom.

Puna caparaṁ, sāriputta, idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ mattaso kārī, paññāya mattaso kārī.

10.2

With the ending of three fetters, they have at most seven rebirths. They will transmigrate at most seven times among gods and humans and then make an end of suffering.

So tiṇṇaṁ saṁyojanānaṁ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.

10.3

This is the ninth person …

Ayaṁ, sāriputta, navamo puggalo saupādiseso kālaṁ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

11.1

These foolish, incompetent wanderers following other paths: who are they to know whether someone has something left over or not?

Ke ca, sāriputta, aññatitthiyā paribbājakā bālā abyattā, ke ca saupādisesaṁ vā ‘saupādiseso’ti jānissanti, anupādisesaṁ vā ‘anupādiseso’ti jānissanti.

11.2

These are the nine people who, dying with something left over, are exempt from hell, the animal realm, and the ghost realm. They’re exempt from places of loss, bad places, the underworld.

Ime kho, sāriputta, nava puggalā saupādisesā kālaṁ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pettivisayā parimuttā apāyaduggativinipātā.

11.3

Up until now, Sāriputta, I have not felt the need to give this exposition of the teaching to the monks, nuns, laymen, and laywomen.

Na tāvāyaṁ, sāriputta, dhammapariyāyo paṭibhāsi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.

11.4

Why is that?

Taṁ kissa hetu?

11.5

For I didn’t want those who heard it to introduce negligence.

Māyimaṁ dhammapariyāyaṁ sutvā pamādaṁ āhariṁsūti.

11.6

However, I have spoken it in order to answer your question.”

Api ca mayā, sāriputta, dhammapariyāyo pañhādhippāyena bhāsito”ti.

11.7

Dutiyaṁ.