AN 8.19 With Pahārāda – Pahārādasutta

<< Click to Display Table of Contents >>

Navigation:  AN 8 The Book of the Eights – Aṭṭhakanipāta >

AN 8.19 With Pahārāda – Pahārādasutta

Numbered Discourses 8.19 – Aṅguttara Nikāya 8.19

2. The Great Chapter – 2. Mahāvagga

AN 8.19 With Pahārāda – Pahārādasutta

 

1.1

At one time the Buddha was staying in Verañja at the root of a neem tree dedicated to Naḷeru.

Ekaṁ samayaṁ bhagavā verañjāyaṁ viharati naḷerupucimandamūle.

1.2

Then Pahārāda, lord of demons, went up to the Buddha, bowed, and stood to one side. The Buddha said to him,

Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho pahārādaṁ asurindaṁ bhagavā etadavoca:

2.1

“Well, Pahārāda, do the demons love the ocean?”

“Api pana, pahārāda, asurā mahāsamudde abhiramantī”ti?

2.2

“Sir, they do indeed.”

“Abhiramanti, bhante, asurā mahāsamudde”ti.

2.3

“But seeing what incredible and amazing things do the demons love the ocean?”

“Kati pana, pahārāda, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramantī”ti?

2.4

“Sir, seeing eight incredible and amazing things the demons love the ocean.

“Aṭṭha, bhante, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti.

2.5

What eight?

Katame aṭṭha?

2.6

The ocean gradually slants, slopes, and inclines, with no abrupt precipice.

Mahāsamuddo, bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto.

2.7

Yampi, bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;

2.8

This is the first thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

3.1

Furthermore, the ocean is consistent and doesn’t overflow its boundaries.

Puna caparaṁ, bhante, mahāsamuddo ṭhitadhammo velaṁ nātivattati.

3.2

Yampi, bhante, mahāsamuddo ṭhitadhammo velaṁ nātivattati;

3.3

This is the second thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

4.1

Furthermore, the ocean doesn’t accommodate a corpse, but quickly carries it to the shore and strands it on the beach.

Puna caparaṁ, bhante, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti.

4.2

Yampi, bhante, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti;

4.3

This is the third thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

5.1

Furthermore, when they reach the ocean, all the great rivers—that is,

Puna caparaṁ, bhante, yā kāci mahānadiyo, seyyathidaṁ—

5.2

the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—lose their names and clans and are simply considered ‘the ocean’.

gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṁ gacchanti.

5.3

Yampi, bhante, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṁ gacchanti;

5.4

This is the fourth thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

6.1

Furthermore, for all the world’s streams that reach it, and the rain that falls from the sky, the ocean never empties or fills up.

Puna caparaṁ, bhante, yā ca loke savantiyo mahāsamuddaṁ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati.

6.2

Yampi, bhante, yā ca loke savantiyo mahāsamuddaṁ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati;

6.3

This is the fifth thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

7.1

Furthermore, the ocean has just one taste, the taste of salt.

Puna caparaṁ, bhante, mahāsamuddo ekaraso loṇaraso.

7.2

Yampi, bhante, mahāsamuddo ekaraso loṇaraso;

7.3

This is the sixth thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

8.1

Furthermore, the ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds.

Puna caparaṁ, bhante, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitako masāragallaṁ.

8.2

Yampi, bhante, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitako masāragallaṁ;

8.3

This is the seventh thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

9.1

Furthermore, many great beings live in the ocean, such as leviathans, leviathan-gulpers, leviathan-gulper-gulpers, demons, dragons, and fairies. In the ocean there are life-forms a hundred leagues long, or even two hundred, three hundred, four hundred, or five hundred leagues long.

Puna caparaṁ, bhante, mahāsamuddo mahataṁ bhūtānaṁ āvāso. Tatrime bhūtā—timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.

9.2

Yampi, bhante, mahāsamuddo mahataṁ bhūtānaṁ āvāso; tatrime bhūtā—timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; santi mahāsamudde yojanasatikāpi attabhāvā …pe… tiyojana … catuyojana … pañcayojanasatikāpi attabhāvā;

9.3

This is the eighth thing the demons love about the ocean.

ayaṁ, bhante, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti.

9.4

Seeing these eight incredible and amazing things the demons love the ocean.

Ime kho, bhante, mahāsamudde aṭṭha acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramantīti.

10.1

Well, sir, do the bhikkhū love this teaching and training?”

Api pana, bhante, bhikkhū imasmiṁ dhammavinaye abhiramantī”ti?

10.2

“They do indeed, Pahārāda.”

“Abhiramanti, pahārāda, bhikkhū imasmiṁ dhammavinaye”ti.

10.3

“But seeing how many incredible and amazing things do the bhikkhū love this teaching and training?”

“Kati pana, bhante, imasmiṁ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramantī”ti?

10.4

“Seeing eight incredible and amazing things, Pahārāda, the bhikkhū love this teaching and training.

“Aṭṭha, pahārāda, imasmiṁ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

10.5

What eight?

Katame aṭṭha?

10.6

The ocean gradually slants, slopes, and inclines, with no abrupt precipice.

Seyyathāpi, pahārāda, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;

10.7

In the same way in this teaching and training the penetration to enlightenment comes from gradual training, progress, and practice, not abruptly.

evamevaṁ kho, pahārāda, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho.

10.8

Yampi, pahārāda, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho;

10.9

This is the first thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

11.1

The ocean is consistent and doesn’t overflow its boundaries.

Seyyathāpi, pahārāda, mahāsamuddo ṭhitadhammo velaṁ nātivattati;

11.2

In the same way, when a training rule is laid down for my disciples they wouldn’t break it even for the sake of their own life.

evamevaṁ kho, pahārāda, yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti.

11.3

Yampi, pahārāda, mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti;

11.4

This is the second thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

12.1

The ocean doesn’t accommodate a corpse, but quickly carries it to the shore and strands it on the beach.

Seyyathāpi, pahārāda, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva tīraṁ vāheti thalaṁ ussāreti;

13.1

In the same way, the Saṅgha doesn’t accommodate a person who is unethical, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved. But they quickly gather and expel them. Even if such a person is sitting in the middle of the Saṅgha, they’re far from the Saṅgha, and the Saṅgha is far from them.

evamevaṁ kho, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena.

13.2

Yampi, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati; kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena;

13.3

This is the third thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

14.1

When they reach the ocean, all the great rivers—that is, the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—lose their names and clans and are simply considered ‘the ocean’.

Seyyathāpi, pahārāda, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṁ gacchanti;

14.2

In the same way, when they go forth from the lay life to homelessness, all four castes—aristocrats, brahmins, merchants, and workers—lose their former names and clans and are simply considered ‘Sakyan ascetics’.

evamevaṁ kho, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti.

14.3

Yampi, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti;

14.4

This is the fourth thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

15.1

For all the world’s streams that reach it, and the rain that falls from the sky, the ocean never empties or fills up.

Seyyathāpi, pahārāda, yā ca loke savantiyo mahāsamuddaṁ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati;

15.2

In the same way, though several bhikkhū become fully extinguished through the element of extinguishment with nothing left over, the element of extinguishment never empties or fills up.

evamevaṁ kho, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati.

15.3

Yampi, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati;

15.4

This is the fifth thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

16.1

The ocean has just one taste, the taste of salt.

Seyyathāpi, pahārāda, mahāsamuddo ekaraso loṇaraso;

16.2

In the same way, this teaching and training has one taste, the taste of freedom.

evamevaṁ kho, pahārāda, ayaṁ dhammavinayo ekaraso, vimuttiraso.

16.3

Yampi, pahārāda, ayaṁ dhammavinayo ekaraso, vimuttiraso;

16.4

This is the sixth thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

17.1

The ocean is full of many kinds of treasures, such as pearls, gems, beryl, conch, quartz, coral, silver, gold, rubies, and emeralds.

Seyyathāpi, pahārāda, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitako masāragallaṁ;

17.2

In the same way, this teaching and training is full of many kinds of treasures, such as the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.

evamevaṁ kho, pahārāda, ayaṁ dhammavinayo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

17.3

Yampi, pahārāda, ayaṁ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo;

17.4

This is the seventh thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

18.1

Many great beings live in the ocean, such as leviathans, leviathan-gulpers, leviathan-gulper-gulpers, demons, dragons, and fairies. In the ocean there are life-forms a hundred leagues long, or even two hundred, three hundred, four hundred, or five hundred leagues long.

Seyyathāpi, pahārāda, mahāsamuddo mahataṁ bhūtānaṁ āvāso; tatrime bhūtā—timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā;

18.2

In the same way, great beings live in this teaching and training, and these are those beings. The stream-enterer and the one practicing to realize the fruit of stream-entry. The once-returner and the one practicing to realize the fruit of once-return. The non-returner and the one practicing to realize the fruit of non-return. The perfected one, and the one practicing for perfection.

evamevaṁ kho, pahārāda, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso; tatrime bhūtā—sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno.

18.3

Yampi, pahārāda, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso; tatrime bhūtā—sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno;

18.4

This is the eighth thing the bhikkhū love about this teaching and training.

ayaṁ, pahārāda, imasmiṁ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

19.1

Seeing these eight incredible and amazing things, Pahārāda, the bhikkhū love this teaching and training.”

Ime kho, pahārāda, imasmiṁ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramantī”ti.

19.2

Navamaṁ.