AN 6.101 Extinguished – Nibbānasutta

<< Click to Display Table of Contents >>

Navigation:  AN 6 The Book of the Sixes – Chakkanipāta >

AN 6.101 Extinguished – Nibbānasutta

Numbered Discourses 6.101 – Aṅguttara Nikāya 6.101

10. Benefit – 10. Ānisaṁsavagga

AN 6.101 Extinguished – Nibbānasutta

 

1.1

Bhikkhū, it’s totally impossible for a bhikkhu who regards extinguishment as suffering to accept views that agree with the teaching. …

“‘So vata, bhikkhave, bhikkhu nibbānaṁ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti netaṁ ṭhānaṁ vijjati.

1.2

‘Anulomikāya khantiyā asamannāgato sammattaniyāmaṁ okkamissatī’ti netaṁ ṭhānaṁ vijjati.

1.3

‘Sammattaniyāmaṁ anokkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatī’ti netaṁ ṭhānaṁ vijjati.

2.1

It’s totally possible for a bhikkhu who regards extinguishment as pleasurable to accept views that agree with the teaching. …”

‘So vata, bhikkhave, bhikkhu nibbānaṁ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṁ vijjati.

2.2

‘Anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatī’ti ṭhānametaṁ vijjati.

2.3

‘Sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatī’ti ṭhānametaṁ vijjatī”ti.

2.4

Chaṭṭhaṁ.