AN 6.64 The Lion’s Roar – Sīhanādasutta

<< Click to Display Table of Contents >>

Navigation:  AN 6 The Book of the Sixes – Chakkanipāta >

AN 6.64 The Lion’s Roar – Sīhanādasutta

Numbered Discourses 6.64 – Aṅguttara Nikāya 6.64

6. The Great Chapter – 6. Mahāvagga

AN 6.64 The Lion’s Roar – Sīhanādasutta

 

1.1

Bhikkhū, the Realized One possesses six powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

“Chayimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

1.2

What six?

Katamāni cha?

1.3

Firstly, the Realized One truly understands the possible as possible and the impossible as impossible.

Idha, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti.

1.4

Since he truly understands this, this is a power of the Realized One. Relying on this he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

Yampi, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

2.1

Furthermore, the Realized One truly understands the result of deeds undertaken in the past, future, and present in terms of causes and reasons.

Puna caparaṁ, bhikkhave, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti.

2.2

Since he truly understands this, this is a power of the Realized One. …

Yampi, bhikkhave, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

3.1

Furthermore, the Realized One truly understands corruption, cleansing, and emergence regarding the absorptions, liberations, samādhis, and attainments.

Puna caparaṁ, bhikkhave, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti.

3.2

Since he truly understands this, this is a power of the Realized One. …

Yampi, bhikkhave, tathāgato …pe… idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

4.1

Furthermore, the Realized One recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. He remembers: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so he recollects his many kinds of past lives, with features and details.

Puna caparaṁ, bhikkhave, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ, dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

4.2

Since he truly understands this, this is a power of the Realized One. …

Yampi, bhikkhave, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ, dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

5.1

Furthermore, with clairvoyance that is purified and superhuman, the Realized One sees sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place. He understands how sentient beings are reborn according to their deeds.

Puna caparaṁ, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti.

5.2

Since he truly understands this, this is a power of the Realized One. …

Yampi, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

6.1

Furthermore, the Realized One has realized the undefiled freedom of heart and freedom by wisdom in this very life. And he lives having realized it with his own insight due to the ending of defilements.

Puna caparaṁ, bhikkhave, tathāgato āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati.

6.2

Since he truly understands this, this is a power of the Realized One. Relying on this he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

Yampi, bhikkhave, tathāgato āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

6.3

These are the six powers of a Realized One that the Realized One possesses. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the holy wheel.

Imāni kho, bhikkhave, cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

7.1

If others come to the Realized One and ask questions about his true knowledge of the possible as possible and the impossible as impossible,

Tatra ce, bhikkhave, pare tathāgataṁ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti.

7.2

the Realized One answers them in whatever manner he has truly known it.

Yathā yathā, bhikkhave, tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.

8.1

If others come to the Realized One and ask questions about his true knowledge of the result of deeds undertaken in the past, future, and present in terms of causes and reasons,

Tatra ce, bhikkhave, pare tathāgataṁ atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti.

8.2

the Realized One answers them in whatever manner he has truly known it.

Yathā yathā, bhikkhave, tathāgatassa atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.

9.1

If others come to the Realized One and ask questions about his true knowledge of corruption, cleansing, and emergence regarding the absorptions, liberations, samādhis, and attainments,

Tatra ce, bhikkhave, pare tathāgataṁ jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti.

9.2

the Realized One answers them in whatever manner he has truly known it.

Yathā yathā, bhikkhave, tathāgatassa jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.

10.1

If others come to the Realized One and ask questions about his true knowledge of recollection of past lives,

Tatra ce, bhikkhave, pare tathāgataṁ pubbenivāsānussatiṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti.

10.2

the Realized One answers them in whatever manner he has truly known it.

Yathā yathā, bhikkhave, tathāgatassa pubbenivāsānussatiṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato pubbenivāsānussatiṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.

11.1

If others come to the Realized One and ask questions about his true knowledge of passing away and rebirth of sentient beings,

Tatra ce, bhikkhave, pare tathāgataṁ sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti.

11.2

the Realized One answers them in whatever manner he has truly known it.

Yathā yathā, bhikkhave, tathāgatassa sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.

12.1

If others come to the Realized One and ask questions about his true knowledge of the ending of defilements,

Tatra ce, bhikkhave, pare tathāgataṁ āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti.

12.2

the Realized One answers them in whatever manner he has truly known it.

Yathā yathā, bhikkhave, tathāgatassa āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.

13.1

And I say that true knowledge of the possible as possible and the impossible as impossible is for those with samādhi, not for those without samādhi.

Tatra, bhikkhave, yampidaṁ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.

13.2

And true knowledge of the result of deeds undertaken in the past, future, and present in terms of causes and reasons is for those with samādhi, not for those without samādhi.

Yampidaṁ atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.

13.3

And true knowledge of corruption, cleansing, and emergence regarding the absorptions, liberations, samādhis, and attainments is for those with samādhi, not for those without samādhi.

Yampidaṁ jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.

13.4

And true knowledge of the recollection of past lives is for those with samādhi, not for those without samādhi.

Yampidaṁ pubbenivāsānussatiṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.

13.5

And true knowledge of the passing away and rebirth of sentient beings is for those with samādhi, not for those without samādhi.

Yampidaṁ sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.

13.6

And true knowledge of the ending of defilements is for those with samādhi, not for those without samādhi.

Yampidaṁ āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.

13.7

And so, bhikkhū, samādhi is the path. No samādhi is the wrong path.”

Iti kho, bhikkhave, samādhi maggo, asamādhi kummaggo”ti.

13.8

Dasamaṁ.

13.9

Mahāvaggo chaṭṭho.

14.0

Tassuddānaṁ

14.1

Soṇo phagguno bhijāti,

14.2

āsavā dāruhatthi ca;

14.3

Majjhe ñāṇaṁ nibbedhikaṁ,

14.4

sīhanādoti te dasāti.