AN 5.195 Piṅgiyānī – Piṅgiyānīsutta

<< Click to Display Table of Contents >>

Navigation:  AN 5 The Book of the Fives – Pañcakanipāta >

AN 5.195 Piṅgiyānī – Piṅgiyānīsutta

Numbered Discourses 5.195 – Aṅguttara Nikāya 5.195

20. Brahmins – 20. Brāhmaṇavagga

AN 5.195 Piṅgiyānī – Piṅgiyānīsutta

 

1.1

At one time the Buddha was staying near Vesālī, at the Great Wood, in the hall with the peaked roof.

Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ.

1.2

Now at that time around five hundred Licchavis were visiting the Buddha.

Tena kho pana samayena pañcamattāni licchavisatāni bhagavantaṁ payirupāsanti.

1.3

Some of the Licchavis were in blue, of blue color, clad in blue, adorned with blue. And some were similarly colored in yellow, red, or white.

Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā, appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

1.4

But the Buddha outshone them all in beauty and glory.

Tyassudaṁ bhagavā atirocati vaṇṇena ceva yasasā ca.

2.1

Then the brahmin Piṅgīyānī got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,

Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

2.2

“I feel inspired to speak, Blessed One! I feel inspired to speak, Holy One!”

“paṭibhāti maṁ, bhagavā, paṭibhāti maṁ, sugatā”ti.

2.3

“Then speak as you feel inspired,” said the Buddha.

“Paṭibhātu taṁ piṅgiyānī”ti bhagavā avoca.

2.4

So the brahmin Piṅgīyānī extolled the Buddha in his presence with a fitting verse.

Atha kho piṅgiyānī brāhmaṇo bhagavato sammukhā sāruppāya gāthāya abhitthavi:

3.1

“Like a fragrant pink lotus

“Padmaṁ yathā kokanadaṁ sugandhaṁ,

3.2

that blooms in the morning, its fragrance unfaded—

Pāto siyā phullamavītagandhaṁ;

3.3

see Aṅgīrasa shine,

Aṅgīrasaṁ passa virocamānaṁ,

3.4

bright as the sun in the sky!”

Tapantamādiccamivantalikkhe”ti.

4.1

Then those Licchavis clothed Piṅgiyānī with five hundred upper robes.

Atha kho te licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṁ brāhmaṇaṁ acchādesuṁ.

4.2

And Piṅgiyānī clothed the Buddha with them.

Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṁ acchādesi.

5.1

Then the Buddha said to the Licchavis:

Atha kho bhagavā te licchavī etadavoca:

5.2

“Licchavis, the appearance of five treasures is rare in the world.

“pañcannaṁ, licchavī, ratanānaṁ pātubhāvo dullabho lokasmiṁ.

5.3

What five?

Katamesaṁ pañcannaṁ?

5.4

A Realized One, a perfected one, a fully awakened Buddha.

Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṁ.

5.5

A person who explains the teaching and training proclaimed by a Realized One.

Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṁ.

5.6

A person who understands the teaching and training proclaimed by a Realized One.

Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṁ.

5.7

A person who practices in line with the teaching.

Tathāgatappaveditassa dhammavinayassa desitassa viññātā dhammānudhammappaṭipanno puggalo dullabho lokasmiṁ.

5.8

A person who is grateful and thankful.

Kataññū katavedī puggalo dullabho lokasmiṁ.

5.9

The appearance of these five treasures is rare in the world.”

Imesaṁ kho, licchavī, pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmin”ti.

5.10

Pañcamaṁ.