AN 5.176 Rapture – Pītisutta

<< Click to Display Table of Contents >>

Navigation:  AN 5 The Book of the Fives – Pañcakanipāta >

AN 5.176 Rapture – Pītisutta

Numbered Discourses 5.176 – Aṅguttara Nikāya 5.176

18. A Lay Follower – 18. Upāsakavagga

AN 5.176 Rapture – Pītisutta

 

1.1

Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:

2.1

“Householders, you have supplied the bhikkhu Saṅgha with robes, almsfood, lodgings, and medicines and supplies for the sick.

“Tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.

2.2

But you should not be content with just this much.

Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā:

2.3

‘mayaṁ bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenā’ti.

2.4

So you should train like this:

Tasmātiha, gahapati, evaṁ sikkhitabbaṁ:

2.5

‘How can we, from time to time, enter and dwell in the rapture of seclusion?’

‘kinti mayaṁ kālena kālaṁ pavivekaṁ pītiṁ upasampajja vihareyyāmā’ti.

2.6

That’s how you should train.”

Evañhi vo, gahapati, sikkhitabban”ti.

3.1

When he said this, Venerable Sāriputta said to the Buddha,

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:

3.2

“It’s incredible, sir, it’s amazing!

“acchariyaṁ, bhante, abbhutaṁ, bhante.

3.3

How well said this was by the Buddha:

Yāva subhāsitañcidaṁ, bhante, bhagavatā:

3.4

‘Householders, you have supplied the bhikkhu Saṅgha with robes, almsfood, lodgings, and medicines and supplies for the sick.

‘tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.

3.5

But you should not be content with just this much.

Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā—

3.6

mayaṁ bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenāti.

3.7

So you should train like this:

Tasmātiha, gahapati, evaṁ sikkhitabbaṁ—

3.8

“How can we, from time to time, enter and dwell in the rapture of seclusion?”

kinti mayaṁ kālena kālaṁ pavivekaṁ pītiṁ upasampajja vihareyyāmāti.

3.9

That’s how you should train.’

Evañhi vo, gahapati, sikkhitabban’ti.

3.10

At a time when a noble disciple enters and dwells in the rapture of seclusion, five things aren’t present in him.

Yasmiṁ, bhante, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, pañcassa ṭhānāni tasmiṁ samaye na honti.

3.11

The pain and sadness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

3.12

The pleasure and happiness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

3.13

The pain and sadness connected with the unskillful.

Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

3.14

The pleasure and happiness connected with the unskillful.

Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

3.15

The pain and sadness connected with the skillful.

Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

3.16

At a time when a noble disciple enters and dwells in the rapture of seclusion, these five things aren’t present in him.”

Yasmiṁ, bhante, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, imānissa pañca ṭhānāni tasmiṁ samaye na hontī”ti.

4.1

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

4.2

At a time when a noble disciple enters and dwells in the rapture of seclusion, five things aren’t present in him.

Yasmiṁ, sāriputta, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, pañcassa ṭhānāni tasmiṁ samaye na honti.

4.3

The pain and sadness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

4.4

The pleasure and happiness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

4.5

The pain and sadness connected with the unskillful.

Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

4.6

The pleasure and happiness connected with the unskillful.

Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.

4.7

The pain and sadness connected with the skillful.

Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.

4.8

At a time when a noble disciple enters and dwells in the rapture of seclusion, these five things aren’t present in him.”

Yasmiṁ, sāriputta, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, imānissa pañca ṭhānāni tasmiṁ samaye na hontī”ti.

4.9

Chaṭṭhaṁ.