AN 5.104 An Exquisite Ascetic of Ascetics – Samaṇasukhumālasutta

<< Click to Display Table of Contents >>

Navigation:  AN 5 The Book of the Fives – Pañcakanipāta >

AN 5.104 An Exquisite Ascetic of Ascetics – Samaṇasukhumālasutta

Numbered Discourses 5.104 – Aṅguttara Nikāya 5.104

11. Living Comfortably – 11. Phāsuvihāravagga

AN 5.104 An Exquisite Ascetic of Ascetics – Samaṇasukhumālasutta

 

1.1

Bhikkhū, a bhikkhu with five qualities is an exquisite ascetic of ascetics.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

2.1

What five?

Katamehi pañcahi?

2.2

It’s when a bhikkhu usually uses only what they’ve been invited to accept—robes, almsfood, lodgings, and medicines and supplies for the sick—rarely using them without invitation.

Idha, bhikkhave, bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito.

2.3

When living with other spiritual practitioners, they usually treat them agreeably by way of body, speech, and mind, and rarely disagreeably.

Yehi kho pana sabrahmacārīhi saddhiṁ viharati, tyassa manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena;

2.4

And they usually present them with agreeable things, rarely with disagreeable ones.

manāpaṁyeva upahāraṁ upaharanti, appaṁ amanāpaṁ.

2.5

They’re healthy, so the various unpleasant feelings—stemming from disorders of bile, phlegm, wind, or their conjunction; or caused by change in weather, by not taking care of themselves, by overexertion, or as the result of past deeds—usually don’t come up.

Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti.

2.6

They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

Appābādho hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,

2.7

And they realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.

āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

2.8

A bhikkhu with these five qualities is an exquisite ascetic of ascetics.

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

3.1

And if anyone should be rightly called an exquisite ascetic of ascetics, it’s me.

Yañhi taṁ, bhikkhave, sammā vadamāno vadeyya: ‘samaṇesu samaṇasukhumālo’ti, mameva taṁ, bhikkhave, sammā vadamāno vadeyya: ‘samaṇesu samaṇasukhumālo’ti.

3.2

For I usually use only what I’ve been invited to accept.

Ahañhi, bhikkhave, yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito.

3.3

When living with other spiritual practitioners, I usually treat them agreeably.

Yehi kho pana bhikkhūhi saddhiṁ viharāmi, te maṁ manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena; manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena;

3.4

And I usually present them with agreeable things.

manāpaṁyeva upahāraṁ upaharanti, appaṁ amanāpaṁ.

3.5

I’m healthy.

Yāni kho pana tāni vedayitāni—pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā—tāni me na bahudeva uppajjanti. Appābādhohamasmi.

3.6

I get the four absorptions when I want, without trouble or difficulty.

catunnaṁ kho panasmi jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī,

3.7

And I’ve realized the undefiled freedom of heart and freedom by wisdom in this very life.

āsavānaṁ khayā …pe… sacchikatvā upasampajja viharāmi.

4.1

So if anyone should be rightly called an exquisite ascetic of ascetics, it’s me.”

Yañhi taṁ, bhikkhave, sammā vadamāno vadeyya: ‘samaṇesu samaṇasukhumālo’ti, mameva taṁ, bhikkhave, sammā vadamāno vadeyya: ‘samaṇesu samaṇasukhumālo’”ti.

4.2

Catutthaṁ.