AN 5.27 Samādhi – Samādhisutta

<< Click to Display Table of Contents >>

Navigation:  AN 5 The Book of the Fives – Pañcakanipāta >

AN 5.27 Samādhi – Samādhisutta

Numbered Discourses 5.27 – Aṅguttara Nikāya 5.27

3. With Five Factors – 3. Pañcaṅgikavagga

AN 5.27 Samādhi – Samādhisutta

 

1.1

Bhikkhū, develop limitless samādhi, alert and mindful.

“Samādhiṁ, bhikkhave, bhāvetha appamāṇaṁ nipakā patissatā.

1.2

When you develop limitless samādhi, alert and mindful, five knowledges arise for you personally.

Samādhiṁ, bhikkhave, bhāvayataṁ appamāṇaṁ nipakānaṁ patissatānaṁ pañca ñāṇāni paccattaññeva uppajjanti.

1.3

What five?

Katamāni pañca?

1.4

‘This samādhi is blissful now, and results in bliss in the future.’ …

‘Ayaṁ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaññeva ñāṇaṁ uppajjati,

1.5

‘This samādhi is noble and spiritual.’ …

‘ayaṁ samādhi ariyo nirāmiso’ti paccattaññeva ñāṇaṁ uppajjati,

1.6

‘This samādhi is not cultivated by sinners.’ …

‘ayaṁ samādhi akāpurisasevito’ti paccattaññeva ñāṇaṁ uppajjati,

1.7

‘This samādhi is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’ …

‘ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaññeva ñāṇaṁ uppajjati,

1.8

‘I mindfully enter into and emerge from this samādhi.’ …

‘sato kho panāhaṁ imaṁ samāpajjāmi sato vuṭṭhahāmī’ti paccattaññeva ñāṇaṁ uppajjati.

2.1

Develop limitless samādhi, alert and mindful.

Samādhiṁ, bhikkhave, bhāvetha appamāṇaṁ nipakā patissatā.

2.2

When you develop limitless samādhi, alert and mindful, these five knowledges arise for you personally.”

Samādhiṁ, bhikkhave, bhāvayataṁ appamāṇaṁ nipakānaṁ patissatānaṁ imāni pañca ñāṇāni paccattaññeva uppajjantī”ti.

2.3

Sattamaṁ.