AN 4.179 Extinguishment – Nibbānasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.179 Extinguishment – Nibbānasutta

Numbered Discourses 4.179 – Aṅguttara Nikāya 4.179

18. Intention – 18. Sañcetaniyavagga

AN 4.179 Extinguishment – Nibbānasutta

 

1.1

Then Venerable Ānanda went up to Venerable Sāriputta, and exchanged greetings with him.

Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.

1.2

When the greetings and polite conversation were over, Ānanda sat down to one side, and said to Sāriputta:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca:

1.3

“What is the cause, Reverend Sāriputta, what is the reason why some sentient beings aren’t fully extinguished in the present life?”

“ko nu kho, āvuso sāriputta, hetu ko paccayo, yena m’idhekacce sattā diṭṭheva dhamme na parinibbāyantī”ti?

2.1

“Reverend Ānanda, it’s because some sentient beings don’t really understand which perceptions make things worse, which keep things steady, which lead to distinction, and which lead to penetration.

“Idhāvuso ānanda, sattā imā hānabhāgiyā saññāti yathābhūtaṁ nappajānanti, imā ṭhitibhāgiyā saññāti yathābhūtaṁ nappajānanti, imā visesabhāgiyā saññāti yathābhūtaṁ nappajānanti, imā nibbedhabhāgiyā saññāti yathābhūtaṁ nappajānanti.

2.2

That’s the cause, that’s the reason why some sentient beings aren’t fully extinguished in the present life.”

Ayaṁ kho, āvuso ānanda, hetu ayaṁ paccayo, yena m’idhekacce sattā diṭṭheva dhamme na parinibbāyantī”ti.

3.1

“What is the cause, Reverend Sāriputta, what is the reason why some sentient beings are fully extinguished in the present life?”

“Ko panāvuso sāriputta, hetu ko paccayo, yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti?

3.2

“Reverend Ānanda, it’s because some sentient beings truly understand which perceptions make things worse, which keep things steady, which lead to distinction, and which lead to penetration.

“Idhāvuso ānanda, sattā imā hānabhāgiyā saññāti yathābhūtaṁ pajānanti, imā ṭhitibhāgiyā saññāti yathābhūtaṁ pajānanti, imā visesabhāgiyā saññāti yathābhūtaṁ pajānanti, imā nibbedhabhāgiyā saññāti yathābhūtaṁ pajānanti.

3.3

That’s the cause, that’s the reason why some sentient beings are fully extinguished in the present life.”

Ayaṁ kho, āvuso ānanda, hetu ayaṁ paccayo, yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.

3.4

Navamaṁ.