AN 4.176 Aspiration – Āyācanasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.176 Aspiration – Āyācanasutta

Numbered Discourses 4.176 – Aṅguttara Nikāya 4.176

18. Intention – 18. Sañcetaniyavagga

AN 4.176 Aspiration – Āyācanasutta

 

1.1

Bhikkhū, a faithful monk would rightly aspire:

“Saddho, bhikkhave, bhikkhu evaṁ sammā āyācamāno āyāceyya:

1.2

‘May I be like Sāriputta and Moggallāna!’

‘tādiso homi yādisā sāriputtamoggallānā’ti.

1.3

These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā.

2.1

A faithful nun would rightly aspire:

Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya:

2.2

‘May I be like the nuns Khemā and Uppalavaṇṇā!’

‘tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā’ti.

2.3

These are a standard and a measure for my nun disciples, that is, the nuns Khemā and Uppalavaṇṇā.

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ, yadidaṁ khemā ca bhikkhunī uppalavaṇṇā ca.

3.1

A faithful layman would rightly aspire:

Saddho, bhikkhave, upāsako evaṁ sammā āyācamāno āyāceyya:

3.2

‘May I be like the householder Citta and Hatthaka of Ãḷavī!’

‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti.

3.3

These are a standard and a measure for my male lay disciples, that is, the householder Citta and Hatthaka of Ãḷavī.

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ, yadidaṁ citto ca gahapati hatthako ca āḷavako.

4.1

A faithful laywoman would rightly aspire:

Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya:

4.2

‘May I be like the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother!’

‘tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti.

4.3

These are a standard and a measure for my female lay disciples, that is, the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother.”

Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ, yadidaṁ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā”ti.

4.4

Chaṭṭhaṁ.