AN 4.59 Food – Bhojanasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.59 Food – Bhojanasutta

Numbered Discourses 4.59 – Aṅguttara Nikāya 4.59

6. Overflowing Merit – 6. Puññābhisandavagga

AN 4.59 Food – Bhojanasutta

 

1.1

Bhikkhū, when a donor gives food, they give the recipients four things.

“Bhojanaṁ, bhikkhave, dadamāno dāyako paṭiggāhakānaṁ cattāri ṭhānāni deti.

1.2

What four?

Katamāni cattāri?

1.3

Long life, beauty, happiness, and strength. …”

Āyuṁ deti, vaṇṇaṁ deti, sukhaṁ deti, balaṁ deti.

1.4

Āyuṁ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā.

1.5

Vaṇṇaṁ datvā … sukhaṁ datvā … balaṁ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.

1.6

Bhojanaṁ, bhikkhave, dadamāno dāyako paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

2.1

Yo saññatānaṁ paradattabhojinaṁ,

2.2

Kālena sakkacca dadāti bhojanaṁ;

2.3

Cattāri ṭhānāni anuppavecchati,

2.4

Āyuñca vaṇṇañca sukhaṁ balañca.

3.1

So āyudāyī vaṇṇadāyī,

3.2

sukhaṁ balaṁ dado naro;

3.3

Dīghāyu yasavā hoti,

3.4

yattha yatthūpapajjatī”ti.

3.5

Navamaṁ.