AN 4.56 Equality (2nd) – Dutiyasamajīvīsutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.56 Equality (2nd) – Dutiyasamajīvīsutta

Numbered Discourses 4.56 – Aṅguttara Nikāya 4.56

6. Overflowing Merit – 6. Puññābhisandavagga

AN 4.56 Equality (2nd) – Dutiyasamajīvīsutta

 

1.1

Bhikkhū, if wife and husband want to see each other in both this life and the next, they should be equals in faith, ethical conduct, generosity, and wisdom. …”

“Ākaṅkheyyuñce, bhikkhave, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṁ passituṁ abhisamparāyañca aññamaññaṁ passituṁ ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṁ passanti abhisamparāyañca aññamaññaṁ passantīti.

2.1

Ubho saddhā vadaññū ca,

2.2

saññatā dhammajīvino;

2.3

Te honti jānipatayo,

2.4

aññamaññaṁ piyaṁvadā.

3.1

Atthāsaṁ pacurā honti,

3.2

phāsukaṁ upajāyati;

3.3

Amittā dummanā honti,

3.4

ubhinnaṁ samasīlinaṁ.

4.1

Idha dhammaṁ caritvāna,

4.2

samasīlabbatā ubho;

4.3

Nandino devalokasmiṁ,

4.4

modanti kāmakāmino”ti.

4.5

Chaṭṭhaṁ.