AN 4.46 With Rohitassa (2nd) – Dutiyarohitassasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.46 With Rohitassa (2nd) – Dutiyarohitassasutta

Numbered Discourses 4.46 – Aṅguttara Nikāya 4.46

5. With Rohitassa – 5. Rohitassavagga

AN 4.46 With Rohitassa (2nd) – Dutiyarohitassasutta

 

1.1

Then, when the night had passed, the Buddha addressed the bhikkhū:

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:

1.2

“Tonight, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

“imaṁ, bhikkhave, rattiṁ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, rohitasso devaputto maṁ etadavoca:

1.3

‘Sir, is it possible to know or see or reach the end of the world by traveling to a place where there’s no being born, growing old, dying, passing away, or being reborn?’ …

‘yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā’ti?

1.4

(The rest of this discourse is the same as the previous discourse, AN 4.45.)

Evaṁ vutte, ahaṁ, bhikkhave, rohitassaṁ devaputtaṁ etadavocaṁ:

1.5

‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.

1.6

Evaṁ vutte, bhikkhave, rohitasso devaputto maṁ etadavoca:

1.7

‘acchariyaṁ, bhante, abbhutaṁ, bhante.

1.8

Yāva subhāsitamidaṁ, bhante, bhagavatā—

1.9

yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi’.

2.1

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

2.2

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

2.3

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

2.4

Tassa mayhaṁ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṁ icchāgataṁ uppajji:

2.5

‘ahaṁ gamanena lokassa antaṁ pāpuṇissāmī’ti.

2.6

So kho ahaṁ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvāva lokassa antaṁ antarāyeva kālaṅkato.

3.1

Acchariyaṁ, bhante, abbhutaṁ, bhante.

3.2

Yāva subhāsitamidaṁ, bhante, bhagavatā:

3.3

‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.

3.4

Evaṁ vutte, ahaṁ, bhikkhave, rohitassaṁ devaputtaṁ etadavocaṁ:

4.1

‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ, taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.

4.2

Na cāhaṁ, āvuso, appatvāva lokassa antaṁ dukkhassantakiriyaṁ vadāmi.

4.3

Api cāhaṁ, āvuso, imasmiṁyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

5.1

Gamanena na pattabbo,

5.2

lokassanto kudācanaṁ;

5.3

Na ca appatvā lokantaṁ,

5.4

dukkhā atthi pamocanaṁ.

6.1

Tasmā have lokavidū sumedho,

6.2

Lokantagū vusitabrahmacariyo;

6.3

Lokassa antaṁ samitāvi ñatvā,

6.4

Nāsīsatī lokamimaṁ parañcā”ti.

6.5

Chaṭṭhaṁ.