AN 4.29 Footprints of the Dhamma – Dhammapadasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.29 Footprints of the Dhamma – Dhammapadasutta

Numbered Discourses 4.29 – Aṅguttara Nikāya 4.29

3. At Uruvelā – 3. Uruvelavagga

AN 4.29 Footprints of the Dhamma – Dhammapadasutta

 

1.1

Bhikkhū, these four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

“Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.

1.2

What four?

Katamāni cattāri?

1.3

Contentment, good will, right mindfulness, and right samādhi.

Anabhijjhā, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

2.1

Abyāpādo, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

3.1

Sammāsati, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

4.1

Sammāsamādhi, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

4.2

These four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.

5.1

You should live with contentment,

Anabhijjhālu vihareyya,

5.2

and a heart of good will,

abyāpannena cetasā;

5.3

mindful, with unified mind,

Sato ekaggacittassa,

5.4

serene within.”

ajjhattaṁ susamāhito”ti.

5.5

Navamaṁ.