AN 4.13 Effort – Padhānasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.13 Effort – Padhānasutta

Numbered Discourses 4.13 – Aṅguttara Nikāya 4.13

2. Walking – 2. Caravagga

AN 4.13 Effort – Padhānasutta

 

1.1

Bhikkhū, there are these four right efforts.

“Cattārimāni, bhikkhave, sammappadhānāni.

1.2

What four?

Katamāni cattāri?

1.3

A bhikkhu generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;

1.4

They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.

uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;

1.5

They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;

1.6

They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

1.7

These are the four right efforts.

Imāni kho, bhikkhave, cattāri sammappadhānānīti.

2.1

By rightly striving, they’ve crushed Māra’s sovereignty;

Sammappadhānā māradheyyābhibhūtā,

2.2

unattached, they’ve gone beyond the danger of birth and death.

Te asitā jātimaraṇabhayassa pāragū;

2.3

Contented and unstirred, they’ve vanquished Māra and his mount;

Te tusitā jetvā māraṁ savāhiniṁ te anejā,

2.4

now they’ve gone beyond all Namuci’s forces, they’re happy.”

Sabbaṁ namucibalaṁ upātivattā te sukhitā”ti.

2.5

Tatiyaṁ.