AN 4.9 The Arising of Craving – Taṇhuppādasutta

<< Click to Display Table of Contents >>

Navigation:  AN 4 The Book of the Fours – Catukkanipāta >

AN 4.9 The Arising of Craving – Taṇhuppādasutta

Numbered Discourses 4.9 – Aṅguttara Nikāya 4.9

1. At Bhaṇḍa Village – 1. Bhaṇḍagāmavagga

AN 4.9 The Arising of Craving – Taṇhuppādasutta

 

1.1

Bhikkhū, there are four things that give rise to craving in a bhikkhu.

“Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.

1.2

What four?

Katame cattāro?

1.3

For the sake of robes,

Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;

1.4

almsfood,

piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;

1.5

lodgings,

senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;

1.6

or rebirth in this or that state.

itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati.

1.7

These are the four things that give rise to craving in a bhikkhu.

Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.

2.1

Craving is a person’s partner

Taṇhā dutiyo puriso,

2.2

as they transmigrate on this long journey.

dīghamaddhāna saṁsaraṁ;

2.3

They go from this state to another,

Itthabhāvaññathābhāvaṁ,

2.4

but don’t escape transmigration.

saṁsāraṁ nātivattati.

3.1

Knowing this drawback—

Evamādīnavaṁ ñatvā,

3.2

that craving is the cause of suffering—

Taṇhaṁ dukkhassa sambhavaṁ;

3.3

rid of craving, free of grasping,

Vītataṇho anādāno,

3.4

a bhikkhu would wander mindful.”

Sato bhikkhu paribbaje”ti.

3.5

Navamaṁ.