AN 3.112 Sources (2nd) – Dutiyanidānasutta

<< Click to Display Table of Contents >>

Navigation:  AN 3 The Book of the Threes – Tikanipāta  >

AN 3.112 Sources (2nd) – Dutiyanidānasutta

Numbered Discourses 3.112 – Aṅguttara Nikāya 3.112

11. Awakening – 11. Sambodhavagga

AN 3.112 Sources (2nd) – Dutiyanidānasutta

 

1.1

Bhikkhū, there are these three sources that give rise to deeds.

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.

1.2

What three?

Katamāni tīṇi?

1.3

Desire comes up for things that stimulate desire and greed in the past, future, or present.

Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati;

1.4

anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati;

1.5

paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.

1.6

And how does desire come up for things that stimulate desire and greed in the past, future, or present?

Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati?

1.7

In your heart you think about and consider things that stimulate desire and greed in the past, future, or present.

Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.

1.8

When you do this, desire comes up,

Tassa atīte chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.

1.9

and you get attached to those things.

Chandajāto tehi dhammehi saṁyutto hoti.

1.10

This lust in the heart is what I call a fetter.

Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo.

1.11

That’s how desire comes up for things that stimulate desire and greed in the past, future, or present.

Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.

2.1

Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati?

2.2

Anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.

2.3

Tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.

2.4

Chandajāto tehi dhammehi saṁyutto hoti.

2.5

Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo.

2.6

Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.

3.1

Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati?

3.2

Paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.

3.3

Tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.

3.4

Chandajāto tehi dhammehi saṁyutto hoti.

3.5

Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo.

3.6

Evaṁ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.

3.7

These are three sources that give rise to deeds.

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.

4.1

There are these three sources that give rise to deeds.

Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.

4.2

What three?

Katamāni tīṇi?

4.3

Desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.

Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati;

4.4

anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati;

4.5

paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.

5.1

And how does desire not come up for things that stimulate desire and greed in the past, future, or present?

Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati?

5.2

You understand the future result of things that stimulate desire and greed in the past, future, or present.

Atītānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti.

5.3

When you know this, you grow disillusioned,

Āyatiṁ vipākaṁ viditvā tadabhinivatteti.

5.4

your heart becomes dispassionate, and you see it with penetrating wisdom.

Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati.

5.5

That’s how desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.

Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.

6.1

Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati?

6.2

Anāgatānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti.

6.3

Āyatiṁ vipākaṁ viditvā tadabhinivatteti.

6.4

Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati.

6.5

Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.

7.1

Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati?

7.2

Paccuppannānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti, āyatiṁ vipākaṁ viditvā tadabhinivatteti, tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati.

7.3

Evaṁ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.

7.4

These are three sources that give rise to deeds.”

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.

7.5

Dasamaṁ.

7.6

Sambodhavaggo paṭhamo.

8.0

Tassuddānaṁ

8.1

Pubbeva duve assādā,

8.2

Samaṇo ruṇṇapañcamaṁ;

8.3

Atitti dve ca vuttāni,

8.4

Nidānāni apare duveti.