AN 3.111 Sources (1st) – Paṭhamanidānasutta

<< Click to Display Table of Contents >>

Navigation:  AN 3 The Book of the Threes – Tikanipāta  >

AN 3.111 Sources (1st) – Paṭhamanidānasutta

Numbered Discourses 3.111 – Aṅguttara Nikāya 3.111

11. Awakening – 11. Sambodhavagga

AN 3.111 Sources (1st) – Paṭhamanidānasutta

 

1.1

Bhikkhū, there are these three sources that give rise to deeds.

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.

1.2

What three?

Katamāni tīṇi?

1.3

Greed, hate, and delusion are sources that give rise to deeds.

Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.

1.4

Any deed that emerges from greed, hate, or delusion—born, sourced, and originated from greed, hate, or delusion—is unskillful, blameworthy, results in suffering, and leads to the creation of more deeds, not their cessation.

Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.

1.5

Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.

1.6

Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.

1.7

These are three sources that give rise to deeds.

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.

2.1

There are these three sources that give rise to deeds.

Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.

2.2

What three?

Katamāni tīṇi?

2.3

Contentment, love, and understanding are sources that give rise to deeds.

Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.

2.4

Any deed that emerges from contentment, love, or understanding—born, sourced, and originated from contentment, love, or understanding—is skillful, blameless, results in happiness, and leads to the cessation of more deeds, not their creation.

Yaṁ, bhikkhave, alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

2.5

Yaṁ, bhikkhave, adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

2.6

Yaṁ, bhikkhave, amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

2.7

These are three sources that give rise to deeds.”

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.

2.8

Navamaṁ.