AN 3.106 Ascetics and Brahmins – Samaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  AN 3 The Book of the Threes – Tikanipāta  >

AN 3.106 Ascetics and Brahmins – Samaṇabrāhmaṇasutta

Numbered Discourses 3.106 – Aṅguttara Nikāya 3.106

11. Awakening – 11. Sambodhavagga

AN 3.106 Ascetics and Brahmins – Samaṇabrāhmaṇasutta

 

1.1

Bhikkhū, there are ascetics and brahmins who don’t truly understand the world’s gratification, drawback, and escape for what they are.

“Ye keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti,

1.2

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

1.3

There are ascetics and brahmins who do truly understand the world’s gratification, drawback, and escape for what they are.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti,

1.4

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

te kho, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.

1.5

Catutthaṁ.