AN 3.49 Keen – Ātappakaraṇīyasutta

<< Click to Display Table of Contents >>

Navigation:  AN 3 The Book of the Threes – Tikanipāta  >

AN 3.49 Keen – Ātappakaraṇīyasutta

Numbered Discourses 3.49 – Aṅguttara Nikāya 3.49

5. The Lesser Chapter – 5. Cūḷavagga

AN 3.49 Keen – Ātappakaraṇīyasutta

 

1.1

“In three situations, bhikkhū, you should be keen.

“Tīhi, bhikkhave, ṭhānehi ātappaṁ karaṇīyaṁ.

1.2

What three?

Katamehi tīhi?

1.3

You should be keen to prevent bad, unskillful qualities from arising. You should be keen to give rise to skillful qualities. And you should be keen to endure physical pain—sharp, severe, acute, unpleasant, disagreeable, life-threatening.

Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karaṇīyaṁ, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karaṇīyaṁ, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karaṇīyaṁ.

1.4

In these three situations, you should be keen.

Imehi tīhi, bhikkhave, ṭhānehi ātappaṁ karaṇīyaṁ.

2.1

It’s a bhikkhu who is keen to prevent bad, unskillful qualities from arising. They’re keen to give rise to skillful qualities. And they’re keen to endure physical pain—sharp, severe, acute, unpleasant, disagreeable, life-threatening.

Yato kho, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karoti, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karoti.

2.2

This is called a bhikkhu who is keen, alert, and mindful so as to rightly make an end of suffering.”

Ayaṁ vuccati, bhikkhave, bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā”ti.

2.3

Dasamaṁ.