AN 3.32 With Ānanda – Ānandasutta

<< Click to Display Table of Contents >>

Navigation:  AN 3 The Book of the Threes – Tikanipāta  >

AN 3.32 With Ānanda – Ānandasutta

Numbered Discourses 3.32 – Aṅguttara Nikāya 3.32

4. Messengers of the Gods – 4. Devadūtavagga

AN 3.32 With Ānanda – Ānandasutta

 

1.1

Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

2.1

“Could it be, sir, that a bhikkhu might gain a state of samādhi such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;

2.2

and that they’d live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more?”

yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā”ti?

2.3

“It could be, Ānanda, that a bhikkhu gains a state of samādhi such that they have no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;

2.4

and that they’d live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.”

yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā”ti.

3.1

“But how could this be, sir?”

“Yathā kathaṁ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;

3.2

yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā”ti?

4.1

“Ānanda, it’s when a bhikkhu thinks:

“Idhānanda, bhikkhuno evaṁ hoti:

4.2

‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.

4.3

That’s how, Ānanda, a bhikkhu might gain a state of samādhi such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;

Evaṁ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;

4.4

and that they’d live having achieved the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.

yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyāti.

5.1

And Ānanda, this is what I was referring to in ‘The Way to the Beyond’, in ‘The Questions of Puṇṇaka’ when I said:

Idañca pana metaṁ, ānanda, sandhāya bhāsitaṁ pārāyane puṇṇakapañhe:

6.1

‘Having assessed the world high and low,

‘Saṅkhāya lokasmiṁ paroparāni,

6.2

there is nothing in the world that disturbs them.

Yassiñjitaṁ natthi kuhiñci loke;

6.3

Peaceful, unclouded, untroubled, with no need for hope—

Santo vidhūmo anīgho nirāso,

6.4

they’ve crossed over rebirth and old age, I declare.’”

Atāri so jātijaranti brūmī’”ti.

6.5

Dutiyaṁ.